Sunday, February 14, 2016

वसन्ताराधनम्


इयं वसन्तपंचमी सुमं वहन्ती सर्वदा। 
निनादयन्ती वल्लकीं सनातनीं मे शारदा।।

चकास्तीयं वसुन्धरा, वसन्तदूती आगता। 
रसालपादपेषु मञ्जरीभि: सृष्टि: घोषिता।। 

जलात् सुनिर्मलात् विवेकलक्षणा: सुवाहना:। 
सुश्वेत-हंस- ज्ञान- दान- दक्ष-कार्यभारिता:।।

आबालवृद्धनारीभि: सरस्वती सुपूजिता। 
भवेयु: ते निरामया: वशानुगा प्रभान्विता।।

इयम् ॠतम्भरा चिदम्बरात् समीपमागता। 
श्वेतांवरा प्रियम्वदा सदा भवेत् शारदा।। 

प्रत्यक्षरम् अलिभिरिव भारती विराजिता। 
प्रतिगिरं सुवासयेत् अनादित: समर्चिता।।

विन्ध्याचल पाण्डेय "मधुपर्क "

No comments:

Post a Comment